पितृ पक्षाच्या वेळी या पौराणिक स्तोत्राचे करा पठण, पितृदोषापासून मिळेल मुक्ती.

पितृ पक्ष 2024: हिंदू धर्मात अश्विन महिन्याच्या कृष्ण पक्षाला पितृ पक्ष असेही म्हणतात. या दिवसांत पितरांना नैवेद्य, दान, श्राद्ध वगैरे करावे. याने पितर प्रसन्न होतात आणि आशीर्वाद प्राप्त होतात. तुम्हालाही तुमच्या पूर्वजांकडून विशेष आशीर्वाद मिळवायचा असेल तर तुम्ही काही सोपे उपाय करू शकता. संपूर्ण पितृ पक्षामध्ये तुम्ही पितृ सूक्तमचे पठण करू शकता. याच्या मदतीने पितृ दोषापासूनही आराम मिळू शकतो.

जितिया उपवास उद्या होणार साजरा, जाणून घ्या शुभ मुहूर्त आणि पूजा पद्धती.

पितृ सुक्तमचा मजकूर येथे वाच
पितृ सूक्तम् उदितम् अवतर उत्परस उन्माध्यमः पितृः सोम्यसः पठण
। असुम यऽ इयुर-वर्का इतज्ञास्ते नो ऽवन्तु पित्रो हवेष ॥

अंगिरसो न पित्रो नवग्वा अथर्वनो भृगवाहः सोम्यसः ।
तेषम वयं सुमतो यज्ञनम् अपि भद्रे सौमनसे सायम् ।

ये नह पूर्वे पितृह सोम्यसो’ नुहिरे सोमपिठम् वसिष्ठ ।
तेभिर यम: सर्रानो हविष्य उषान्ना उषादभि: प्रतिकमम् अत्तु ॥

त्वम् सोम प्रा चिकितो मनिषा त्वम् राजिष्ठम् अनु नेशी पंथम् ।
तव प्रणिती पित्रो न देवेषु रत्नं अभजन्त धीरः ।

त्वया हि न पितृह सोम पुर्वे कर्मणि चक्रह पवमान धीराह ।
वन्वन अवतः परिदिहीन ऽरपूर्णु वीरेभीः अश्वैः मघ्वा भावा न ॥

त्वं सोम पित्रभिः स्वविदानो ऽनु द्वव-प्रथिवीऽ आ तन्थ ।
तस्मै त इन्दो हविषा विधेम वयं स्याम् पतयो रायनाम् ।

बर्हिषध पितृह उत्त्य-रवागीमा वो हव्या चक्रमा जुशध्वम्।
ता आगत आवसा शांतमे नाथा न संयोर ऽरपो दधात ॥

अहं पित्रांत सुविद्रां ऽवित्सि नपातं च विक्रमान् च विश्वोः ।
बर्हिषदो ये स्वधाय सुतस्य भजन्त पितृव त इहागमिष्ठा ॥

उपाहुता: पितृ: सोम्यासो बर्हिष्येषु निधिषु प्रियेषु।
ता आ गमंतु ता इह श्रुवंतु आदि ब्रुवन्तु ते ऽवंतु-आस्मान ॥

आंतु नः पितरः सोम्यासो अग्निष्वत्ताह पाठिभी-र्देवायनः।
अस्मिन् यज्ञे स्वाध्याय मदन्तो ऽधि ब्रुवन्तु ते ऽवंतु-अस्मान ॥

अग्निष्वत्ता पितर एह गच्चत सदसदः सदत सु-प्रनीतयः ।
अत्ता हविंशी प्रयातानि बर्हिष्य-था रयिम सर्व-वीरम् दधातान् ॥

हे अग्निश्वत्त, हे अग्निश्वत्त मेधी दिवाह स्वाध्याय मदायन्ते.
तेभ्यः स्वराद-सुनीतिम् एतम् यथा-वशम् तन्वम् कल्पयति ।

अग्निष्वत्तां इतो हवामहे नाराशं-से सोमपित्हं य अशुः ।
ते नो विप्रसः सुह्वा भवन्तु वयं स्याम् पतयो रायनाम् ।

आका जनु दक्षिनतो निशाद्या इमम् यज्ञान्म अभी ग्रिनीत विश्वे ।
मा हिंसिष्ठ पितृः केन चिन्नो यादव अगः पुरुषता करम् ।

आसीनासोऽ अरुनिनाम् उपस्थे रायम धत्त दाशुषे मर्त्यय ।
पुत्रेभ्यः पितरः तस्य वस्वः प्रयच्छत तथ इह उर्जम दधात ॥

Latest:

Leave a Reply

Your email address will not be published. Required fields are marked *